B 373-37 Prāyaścittaviveka

Template:NR

Manuscript culture infobox

Filmed in: B 373/37
Title: Prāyaścittaviveka
Dimensions: 25 x 11 cm x 177 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/127
Remarks: Continues to B 374/1


Reel No. B 373-37

Inventory No. 55528

Title Prāyaścittavidhi

Remarks a.k.a. Madanaratnapradīpa

Author Madanasiṃhadeva / Viśvanātha Bhaṭṭa

Subject Karmakāṇḍa

Language Sanskrit

Reference SSP, p. 92b, no. 3491

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Folios 182

Lines per Folio 13

Foliation figures on the verso in the upper left-hand margin under the abbreviation prā..ści. and in the lower right-hand margin

Scribe Viśvanātha Bhaṭṭa

King Madanasiṃhadeva

Place of Deposit NAK

Accession No. 1/127

Manuscript Features

The text seems composed by Viśvanātha Bhaṭta in name oh the king Madanasiṃhadeva.

Excerpts

Beginning

śrīgaṇādhipataye namaḥ ||    || śrīsarasvatyai namaḥ ||

praṇamyagirijāsūnu madanena mahībhujā |

sarvvalokahitārthāya prāyaścittaṃ prakāśyate || 1 ||

prāyaścittavivekesmin udyete (!) ye nirrūpatāṃ(!) |

arthāḥ sukhāvabodhārthaṃ kramas teṣāṃ pradaryate(!) || 2 ||

prāyaśittapadārthasya kathanaṃ pra[tha]maṃ kṛtaṃ ||

naimittikatvaṃ tasyeha sthāpitaṃ tad anantaraṃ || 3 ||

prāyaścitte dhikārī ca nimittaṃ ca phalaṃ tathā |

nirū[pi]taṃ samyagatra śaṃkāṃ tarati rāsataḥ || 4 || (fol. 1v1–4)

End

pāpān nītas tu pāpebhyaḥ kṛcchraiḥ saṃtāritā narāḥ |

gana(!)dipaṃ pāṃti nātra kāryā vicāraṇe (sini) ||

kṛcchraiḥ prāyaścittaiḥ | śaṃkhalikhitāv api | vīki(!)prāyaścittaḥ prasasta samayācāro jāyate ʼnaghalakṣaṇaḥ sarvatra mukhopapannaḥ | evaṃ ndhāha(!) | jānavāśyaśasā yukte | jāyate ʼ nyat kulocitaḥ |

†sapukhm†ātmā jitaḥ(!)krodha(!) satyavādī jiteṃdriyaḥ |

prāyaścittāni yaḥ samyak kurute si(!)yateṃdriyaḥ |

parīkṣya nupuṇaṃ dharmā(!) munibhyām(!) anubhāṣitam iti ||    || (fol. 182r6–10)

Colophon

iti prāyaśittāprarocanādi ||    || mahārājādhirāja(‥)madanamaheṃdrasya śāsanā–śrīmālināvagurjjareṇa saha puṃjātmajena

bhaṭtaśrīviśvanāthena kāśītīrthanivāsinā |

sarvvapāpakṣayakaraṃ prāyaści[ttaṃ] prakāritam ||    ||

iti śtīkodaṇḍaparaśurāmetyādivividhavirudāvalīvirājamāna⟨na⟩naunnatamahārājādhirājaśrīśaktisiṃhātmajamahārājādhirājaśrīmadanasiṃhadevaviracite madanaratnapradīpe prāyaścittavivekaś caturthodyotaḥ samāvṛtaḥ ||    || śubham astu ||    || ❁ ||    || ❁ || śubham astu ||    || (fol. 182r10–182v3)

Microfilm Details

Reel No. B 373/37 to B 374/1

Date of Filming 01-12-1972

Exposures 121+71

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 11-08-2009