B 373-37 Prāyaścittaviveka
Manuscript culture infobox
Filmed in: B 373/37
Title: Prāyaścittaviveka
Dimensions: 25 x 11 cm x 177 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/127
Remarks: Continues to B 374/1
Reel No. B 373-37
Inventory No. 55528
Title Prāyaścittavidhi
Remarks a.k.a. Madanaratnapradīpa
Author Madanasiṃhadeva / Viśvanātha Bhaṭṭa
Subject Karmakāṇḍa
Language Sanskrit
Reference SSP, p. 92b, no. 3491
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 11.0 cm
Folios 182
Lines per Folio 13
Foliation figures on the verso in the upper left-hand margin under the abbreviation prā..ści. and in the lower right-hand margin
Scribe Viśvanātha Bhaṭṭa
King Madanasiṃhadeva
Place of Deposit NAK
Accession No. 1/127
Manuscript Features
The text seems composed by Viśvanātha Bhaṭta in name oh the king Madanasiṃhadeva.
Excerpts
Beginning
śrīgaṇādhipataye namaḥ || || śrīsarasvatyai namaḥ ||
praṇamyagirijāsūnu madanena mahībhujā |
sarvvalokahitārthāya prāyaścittaṃ prakāśyate || 1 ||
prāyaścittavivekesmin udyete (!) ye nirrūpatāṃ(!) |
arthāḥ sukhāvabodhārthaṃ kramas teṣāṃ pradaryate(!) || 2 ||
prāyaśittapadārthasya kathanaṃ pra[tha]maṃ kṛtaṃ ||
naimittikatvaṃ tasyeha sthāpitaṃ tad anantaraṃ || 3 ||
prāyaścitte dhikārī ca nimittaṃ ca phalaṃ tathā |
nirū[pi]taṃ samyagatra śaṃkāṃ tarati rāsataḥ || 4 || (fol. 1v1–4)
End
pāpān nītas tu pāpebhyaḥ kṛcchraiḥ saṃtāritā narāḥ |
gana(!)dipaṃ pāṃti nātra kāryā vicāraṇe (sini) ||
kṛcchraiḥ prāyaścittaiḥ | śaṃkhalikhitāv api | vīki(!)prāyaścittaḥ prasasta samayācāro jāyate ʼnaghalakṣaṇaḥ sarvatra mukhopapannaḥ | evaṃ ndhāha(!) | jānavāśyaśasā yukte | jāyate ʼ nyat kulocitaḥ |
†sapukhm†ātmā jitaḥ(!)krodha(!) satyavādī jiteṃdriyaḥ |
prāyaścittāni yaḥ samyak kurute si(!)yateṃdriyaḥ |
parīkṣya nupuṇaṃ dharmā(!) munibhyām(!) anubhāṣitam iti || || (fol. 182r6–10)
Colophon
iti prāyaśittāprarocanādi || || mahārājādhirāja(‥)madanamaheṃdrasya śāsanā–śrīmālināvagurjjareṇa saha puṃjātmajena
bhaṭtaśrīviśvanāthena kāśītīrthanivāsinā |
sarvvapāpakṣayakaraṃ prāyaści[ttaṃ] prakāritam || ||
iti śtīkodaṇḍaparaśurāmetyādivividhavirudāvalīvirājamāna⟨na⟩naunnatamahārājādhirājaśrīśaktisiṃhātmajamahārājādhirājaśrīmadanasiṃhadevaviracite madanaratnapradīpe prāyaścittavivekaś caturthodyotaḥ samāvṛtaḥ || || śubham astu || || ❁ || || ❁ || śubham astu || || (fol. 182r10–182v3)
Microfilm Details
Reel No. B 373/37 to B 374/1
Date of Filming 01-12-1972
Exposures 121+71
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 11-08-2009